Declension table of ?ravināga

Deva

MasculineSingularDualPlural
Nominativeravināgaḥ ravināgau ravināgāḥ
Vocativeravināga ravināgau ravināgāḥ
Accusativeravināgam ravināgau ravināgān
Instrumentalravināgena ravināgābhyām ravināgaiḥ ravināgebhiḥ
Dativeravināgāya ravināgābhyām ravināgebhyaḥ
Ablativeravināgāt ravināgābhyām ravināgebhyaḥ
Genitiveravināgasya ravināgayoḥ ravināgānām
Locativeravināge ravināgayoḥ ravināgeṣu

Compound ravināga -

Adverb -ravināgam -ravināgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria