Declension table of ?ravimuhūrta

Deva

MasculineSingularDualPlural
Nominativeravimuhūrtaḥ ravimuhūrtau ravimuhūrtāḥ
Vocativeravimuhūrta ravimuhūrtau ravimuhūrtāḥ
Accusativeravimuhūrtam ravimuhūrtau ravimuhūrtān
Instrumentalravimuhūrtena ravimuhūrtābhyām ravimuhūrtaiḥ ravimuhūrtebhiḥ
Dativeravimuhūrtāya ravimuhūrtābhyām ravimuhūrtebhyaḥ
Ablativeravimuhūrtāt ravimuhūrtābhyām ravimuhūrtebhyaḥ
Genitiveravimuhūrtasya ravimuhūrtayoḥ ravimuhūrtānām
Locativeravimuhūrte ravimuhūrtayoḥ ravimuhūrteṣu

Compound ravimuhūrta -

Adverb -ravimuhūrtam -ravimuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria