Declension table of ?ravimāsaka

Deva

MasculineSingularDualPlural
Nominativeravimāsakaḥ ravimāsakau ravimāsakāḥ
Vocativeravimāsaka ravimāsakau ravimāsakāḥ
Accusativeravimāsakam ravimāsakau ravimāsakān
Instrumentalravimāsakena ravimāsakābhyām ravimāsakaiḥ ravimāsakebhiḥ
Dativeravimāsakāya ravimāsakābhyām ravimāsakebhyaḥ
Ablativeravimāsakāt ravimāsakābhyām ravimāsakebhyaḥ
Genitiveravimāsakasya ravimāsakayoḥ ravimāsakānām
Locativeravimāsake ravimāsakayoḥ ravimāsakeṣu

Compound ravimāsaka -

Adverb -ravimāsakam -ravimāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria