Declension table of ?ravimaṇi

Deva

MasculineSingularDualPlural
Nominativeravimaṇiḥ ravimaṇī ravimaṇayaḥ
Vocativeravimaṇe ravimaṇī ravimaṇayaḥ
Accusativeravimaṇim ravimaṇī ravimaṇīn
Instrumentalravimaṇinā ravimaṇibhyām ravimaṇibhiḥ
Dativeravimaṇaye ravimaṇibhyām ravimaṇibhyaḥ
Ablativeravimaṇeḥ ravimaṇibhyām ravimaṇibhyaḥ
Genitiveravimaṇeḥ ravimaṇyoḥ ravimaṇīnām
Locativeravimaṇau ravimaṇyoḥ ravimaṇiṣu

Compound ravimaṇi -

Adverb -ravimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria