Declension table of ?ravimaṇḍala

Deva

NeuterSingularDualPlural
Nominativeravimaṇḍalam ravimaṇḍale ravimaṇḍalāni
Vocativeravimaṇḍala ravimaṇḍale ravimaṇḍalāni
Accusativeravimaṇḍalam ravimaṇḍale ravimaṇḍalāni
Instrumentalravimaṇḍalena ravimaṇḍalābhyām ravimaṇḍalaiḥ
Dativeravimaṇḍalāya ravimaṇḍalābhyām ravimaṇḍalebhyaḥ
Ablativeravimaṇḍalāt ravimaṇḍalābhyām ravimaṇḍalebhyaḥ
Genitiveravimaṇḍalasya ravimaṇḍalayoḥ ravimaṇḍalānām
Locativeravimaṇḍale ravimaṇḍalayoḥ ravimaṇḍaleṣu

Compound ravimaṇḍala -

Adverb -ravimaṇḍalam -ravimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria