Declension table of ?ravikiraṇakūrcikā

Deva

FeminineSingularDualPlural
Nominativeravikiraṇakūrcikā ravikiraṇakūrcike ravikiraṇakūrcikāḥ
Vocativeravikiraṇakūrcike ravikiraṇakūrcike ravikiraṇakūrcikāḥ
Accusativeravikiraṇakūrcikām ravikiraṇakūrcike ravikiraṇakūrcikāḥ
Instrumentalravikiraṇakūrcikayā ravikiraṇakūrcikābhyām ravikiraṇakūrcikābhiḥ
Dativeravikiraṇakūrcikāyai ravikiraṇakūrcikābhyām ravikiraṇakūrcikābhyaḥ
Ablativeravikiraṇakūrcikāyāḥ ravikiraṇakūrcikābhyām ravikiraṇakūrcikābhyaḥ
Genitiveravikiraṇakūrcikāyāḥ ravikiraṇakūrcikayoḥ ravikiraṇakūrcikānām
Locativeravikiraṇakūrcikāyām ravikiraṇakūrcikayoḥ ravikiraṇakūrcikāsu

Adverb -ravikiraṇakūrcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria