Declension table of ?ravikāntamayī

Deva

FeminineSingularDualPlural
Nominativeravikāntamayī ravikāntamayyau ravikāntamayyaḥ
Vocativeravikāntamayi ravikāntamayyau ravikāntamayyaḥ
Accusativeravikāntamayīm ravikāntamayyau ravikāntamayīḥ
Instrumentalravikāntamayyā ravikāntamayībhyām ravikāntamayībhiḥ
Dativeravikāntamayyai ravikāntamayībhyām ravikāntamayībhyaḥ
Ablativeravikāntamayyāḥ ravikāntamayībhyām ravikāntamayībhyaḥ
Genitiveravikāntamayyāḥ ravikāntamayyoḥ ravikāntamayīnām
Locativeravikāntamayyām ravikāntamayyoḥ ravikāntamayīṣu

Compound ravikāntamayi - ravikāntamayī -

Adverb -ravikāntamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria