Declension table of ?ravikāntamaya

Deva

NeuterSingularDualPlural
Nominativeravikāntamayam ravikāntamaye ravikāntamayāni
Vocativeravikāntamaya ravikāntamaye ravikāntamayāni
Accusativeravikāntamayam ravikāntamaye ravikāntamayāni
Instrumentalravikāntamayena ravikāntamayābhyām ravikāntamayaiḥ
Dativeravikāntamayāya ravikāntamayābhyām ravikāntamayebhyaḥ
Ablativeravikāntamayāt ravikāntamayābhyām ravikāntamayebhyaḥ
Genitiveravikāntamayasya ravikāntamayayoḥ ravikāntamayānām
Locativeravikāntamaye ravikāntamayayoḥ ravikāntamayeṣu

Compound ravikāntamaya -

Adverb -ravikāntamayam -ravikāntamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria