Declension table of ravigupta

Deva

MasculineSingularDualPlural
Nominativeraviguptaḥ raviguptau raviguptāḥ
Vocativeravigupta raviguptau raviguptāḥ
Accusativeraviguptam raviguptau raviguptān
Instrumentalraviguptena raviguptābhyām raviguptaiḥ raviguptebhiḥ
Dativeraviguptāya raviguptābhyām raviguptebhyaḥ
Ablativeraviguptāt raviguptābhyām raviguptebhyaḥ
Genitiveraviguptasya raviguptayoḥ raviguptānām
Locativeravigupte raviguptayoḥ ravigupteṣu

Compound ravigupta -

Adverb -raviguptam -raviguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria