Declension table of ?ravigraha

Deva

MasculineSingularDualPlural
Nominativeravigrahaḥ ravigrahau ravigrahāḥ
Vocativeravigraha ravigrahau ravigrahāḥ
Accusativeravigraham ravigrahau ravigrahān
Instrumentalravigraheṇa ravigrahābhyām ravigrahaiḥ ravigrahebhiḥ
Dativeravigrahāya ravigrahābhyām ravigrahebhyaḥ
Ablativeravigrahāt ravigrahābhyām ravigrahebhyaḥ
Genitiveravigrahasya ravigrahayoḥ ravigrahāṇām
Locativeravigrahe ravigrahayoḥ ravigraheṣu

Compound ravigraha -

Adverb -ravigraham -ravigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria