Declension table of ?ravigrāvan

Deva

MasculineSingularDualPlural
Nominativeravigrāvā ravigrāvāṇau ravigrāvāṇaḥ
Vocativeravigrāvan ravigrāvāṇau ravigrāvāṇaḥ
Accusativeravigrāvāṇam ravigrāvāṇau ravigrāvṇaḥ
Instrumentalravigrāvṇā ravigrāvabhyām ravigrāvabhiḥ
Dativeravigrāvṇe ravigrāvabhyām ravigrāvabhyaḥ
Ablativeravigrāvṇaḥ ravigrāvabhyām ravigrāvabhyaḥ
Genitiveravigrāvṇaḥ ravigrāvṇoḥ ravigrāvṇām
Locativeravigrāvṇi ravigrāvaṇi ravigrāvṇoḥ ravigrāvasu

Compound ravigrāva -

Adverb -ravigrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria