Declension table of ?ravidīptā

Deva

FeminineSingularDualPlural
Nominativeravidīptā ravidīpte ravidīptāḥ
Vocativeravidīpte ravidīpte ravidīptāḥ
Accusativeravidīptām ravidīpte ravidīptāḥ
Instrumentalravidīptayā ravidīptābhyām ravidīptābhiḥ
Dativeravidīptāyai ravidīptābhyām ravidīptābhyaḥ
Ablativeravidīptāyāḥ ravidīptābhyām ravidīptābhyaḥ
Genitiveravidīptāyāḥ ravidīptayoḥ ravidīptānām
Locativeravidīptāyām ravidīptayoḥ ravidīptāsu

Adverb -ravidīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria