Declension table of ?ravidhvaja

Deva

MasculineSingularDualPlural
Nominativeravidhvajaḥ ravidhvajau ravidhvajāḥ
Vocativeravidhvaja ravidhvajau ravidhvajāḥ
Accusativeravidhvajam ravidhvajau ravidhvajān
Instrumentalravidhvajena ravidhvajābhyām ravidhvajaiḥ ravidhvajebhiḥ
Dativeravidhvajāya ravidhvajābhyām ravidhvajebhyaḥ
Ablativeravidhvajāt ravidhvajābhyām ravidhvajebhyaḥ
Genitiveravidhvajasya ravidhvajayoḥ ravidhvajānām
Locativeravidhvaje ravidhvajayoḥ ravidhvajeṣu

Compound ravidhvaja -

Adverb -ravidhvajam -ravidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria