Declension table of ?ravidatta

Deva

MasculineSingularDualPlural
Nominativeravidattaḥ ravidattau ravidattāḥ
Vocativeravidatta ravidattau ravidattāḥ
Accusativeravidattam ravidattau ravidattān
Instrumentalravidattena ravidattābhyām ravidattaiḥ ravidattebhiḥ
Dativeravidattāya ravidattābhyām ravidattebhyaḥ
Ablativeravidattāt ravidattābhyām ravidattebhyaḥ
Genitiveravidattasya ravidattayoḥ ravidattānām
Locativeravidatte ravidattayoḥ ravidatteṣu

Compound ravidatta -

Adverb -ravidattam -ravidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria