Declension table of ?ravidāsa

Deva

MasculineSingularDualPlural
Nominativeravidāsaḥ ravidāsau ravidāsāḥ
Vocativeravidāsa ravidāsau ravidāsāḥ
Accusativeravidāsam ravidāsau ravidāsān
Instrumentalravidāsena ravidāsābhyām ravidāsaiḥ ravidāsebhiḥ
Dativeravidāsāya ravidāsābhyām ravidāsebhyaḥ
Ablativeravidāsāt ravidāsābhyām ravidāsebhyaḥ
Genitiveravidāsasya ravidāsayoḥ ravidāsānām
Locativeravidāse ravidāsayoḥ ravidāseṣu

Compound ravidāsa -

Adverb -ravidāsam -ravidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria