Declension table of ?ravatha

Deva

MasculineSingularDualPlural
Nominativeravathaḥ ravathau ravathāḥ
Vocativeravatha ravathau ravathāḥ
Accusativeravatham ravathau ravathān
Instrumentalravathena ravathābhyām ravathaiḥ ravathebhiḥ
Dativeravathāya ravathābhyām ravathebhyaḥ
Ablativeravathāt ravathābhyām ravathebhyaḥ
Genitiveravathasya ravathayoḥ ravathānām
Locativeravathe ravathayoḥ ravatheṣu

Compound ravatha -

Adverb -ravatham -ravathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria