Declension table of ?ravaka

Deva

MasculineSingularDualPlural
Nominativeravakaḥ ravakau ravakāḥ
Vocativeravaka ravakau ravakāḥ
Accusativeravakam ravakau ravakān
Instrumentalravakeṇa ravakābhyām ravakaiḥ ravakebhiḥ
Dativeravakāya ravakābhyām ravakebhyaḥ
Ablativeravakāt ravakābhyām ravakebhyaḥ
Genitiveravakasya ravakayoḥ ravakāṇām
Locativeravake ravakayoḥ ravakeṣu

Compound ravaka -

Adverb -ravakam -ravakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria