Declension table of ravaṇa

Deva

NeuterSingularDualPlural
Nominativeravaṇam ravaṇe ravaṇāni
Vocativeravaṇa ravaṇe ravaṇāni
Accusativeravaṇam ravaṇe ravaṇāni
Instrumentalravaṇena ravaṇābhyām ravaṇaiḥ
Dativeravaṇāya ravaṇābhyām ravaṇebhyaḥ
Ablativeravaṇāt ravaṇābhyām ravaṇebhyaḥ
Genitiveravaṇasya ravaṇayoḥ ravaṇānām
Locativeravaṇe ravaṇayoḥ ravaṇeṣu

Compound ravaṇa -

Adverb -ravaṇam -ravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria