Declension table of ravaṇa

Deva

MasculineSingularDualPlural
Nominativeravaṇaḥ ravaṇau ravaṇāḥ
Vocativeravaṇa ravaṇau ravaṇāḥ
Accusativeravaṇam ravaṇau ravaṇān
Instrumentalravaṇena ravaṇābhyām ravaṇaiḥ ravaṇebhiḥ
Dativeravaṇāya ravaṇābhyām ravaṇebhyaḥ
Ablativeravaṇāt ravaṇābhyām ravaṇebhyaḥ
Genitiveravaṇasya ravaṇayoḥ ravaṇānām
Locativeravaṇe ravaṇayoḥ ravaṇeṣu

Compound ravaṇa -

Adverb -ravaṇam -ravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria