Declension table of ?raupyanābha

Deva

MasculineSingularDualPlural
Nominativeraupyanābhaḥ raupyanābhau raupyanābhāḥ
Vocativeraupyanābha raupyanābhau raupyanābhāḥ
Accusativeraupyanābham raupyanābhau raupyanābhān
Instrumentalraupyanābhena raupyanābhābhyām raupyanābhaiḥ raupyanābhebhiḥ
Dativeraupyanābhāya raupyanābhābhyām raupyanābhebhyaḥ
Ablativeraupyanābhāt raupyanābhābhyām raupyanābhebhyaḥ
Genitiveraupyanābhasya raupyanābhayoḥ raupyanābhānām
Locativeraupyanābhe raupyanābhayoḥ raupyanābheṣu

Compound raupyanābha -

Adverb -raupyanābham -raupyanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria