Declension table of ?raupyāyasahiraṇmayī

Deva

FeminineSingularDualPlural
Nominativeraupyāyasahiraṇmayī raupyāyasahiraṇmayyau raupyāyasahiraṇmayyaḥ
Vocativeraupyāyasahiraṇmayi raupyāyasahiraṇmayyau raupyāyasahiraṇmayyaḥ
Accusativeraupyāyasahiraṇmayīm raupyāyasahiraṇmayyau raupyāyasahiraṇmayīḥ
Instrumentalraupyāyasahiraṇmayyā raupyāyasahiraṇmayībhyām raupyāyasahiraṇmayībhiḥ
Dativeraupyāyasahiraṇmayyai raupyāyasahiraṇmayībhyām raupyāyasahiraṇmayībhyaḥ
Ablativeraupyāyasahiraṇmayyāḥ raupyāyasahiraṇmayībhyām raupyāyasahiraṇmayībhyaḥ
Genitiveraupyāyasahiraṇmayyāḥ raupyāyasahiraṇmayyoḥ raupyāyasahiraṇmayīnām
Locativeraupyāyasahiraṇmayyām raupyāyasahiraṇmayyoḥ raupyāyasahiraṇmayīṣu

Compound raupyāyasahiraṇmayi - raupyāyasahiraṇmayī -

Adverb -raupyāyasahiraṇmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria