Declension table of ?raupyāyasahiraṇmaya

Deva

MasculineSingularDualPlural
Nominativeraupyāyasahiraṇmayaḥ raupyāyasahiraṇmayau raupyāyasahiraṇmayāḥ
Vocativeraupyāyasahiraṇmaya raupyāyasahiraṇmayau raupyāyasahiraṇmayāḥ
Accusativeraupyāyasahiraṇmayam raupyāyasahiraṇmayau raupyāyasahiraṇmayān
Instrumentalraupyāyasahiraṇmayena raupyāyasahiraṇmayābhyām raupyāyasahiraṇmayaiḥ raupyāyasahiraṇmayebhiḥ
Dativeraupyāyasahiraṇmayāya raupyāyasahiraṇmayābhyām raupyāyasahiraṇmayebhyaḥ
Ablativeraupyāyasahiraṇmayāt raupyāyasahiraṇmayābhyām raupyāyasahiraṇmayebhyaḥ
Genitiveraupyāyasahiraṇmayasya raupyāyasahiraṇmayayoḥ raupyāyasahiraṇmayānām
Locativeraupyāyasahiraṇmaye raupyāyasahiraṇmayayoḥ raupyāyasahiraṇmayeṣu

Compound raupyāyasahiraṇmaya -

Adverb -raupyāyasahiraṇmayam -raupyāyasahiraṇmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria