Declension table of ?raupyāyaṇa

Deva

MasculineSingularDualPlural
Nominativeraupyāyaṇaḥ raupyāyaṇau raupyāyaṇāḥ
Vocativeraupyāyaṇa raupyāyaṇau raupyāyaṇāḥ
Accusativeraupyāyaṇam raupyāyaṇau raupyāyaṇān
Instrumentalraupyāyaṇena raupyāyaṇābhyām raupyāyaṇaiḥ raupyāyaṇebhiḥ
Dativeraupyāyaṇāya raupyāyaṇābhyām raupyāyaṇebhyaḥ
Ablativeraupyāyaṇāt raupyāyaṇābhyām raupyāyaṇebhyaḥ
Genitiveraupyāyaṇasya raupyāyaṇayoḥ raupyāyaṇānām
Locativeraupyāyaṇe raupyāyaṇayoḥ raupyāyaṇeṣu

Compound raupyāyaṇa -

Adverb -raupyāyaṇam -raupyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria