Declension table of ?raumaharṣaṇaka

Deva

NeuterSingularDualPlural
Nominativeraumaharṣaṇakam raumaharṣaṇake raumaharṣaṇakāni
Vocativeraumaharṣaṇaka raumaharṣaṇake raumaharṣaṇakāni
Accusativeraumaharṣaṇakam raumaharṣaṇake raumaharṣaṇakāni
Instrumentalraumaharṣaṇakena raumaharṣaṇakābhyām raumaharṣaṇakaiḥ
Dativeraumaharṣaṇakāya raumaharṣaṇakābhyām raumaharṣaṇakebhyaḥ
Ablativeraumaharṣaṇakāt raumaharṣaṇakābhyām raumaharṣaṇakebhyaḥ
Genitiveraumaharṣaṇakasya raumaharṣaṇakayoḥ raumaharṣaṇakānām
Locativeraumaharṣaṇake raumaharṣaṇakayoḥ raumaharṣaṇakeṣu

Compound raumaharṣaṇaka -

Adverb -raumaharṣaṇakam -raumaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria