Declension table of ?raumaharṣaṇaka

Deva

MasculineSingularDualPlural
Nominativeraumaharṣaṇakaḥ raumaharṣaṇakau raumaharṣaṇakāḥ
Vocativeraumaharṣaṇaka raumaharṣaṇakau raumaharṣaṇakāḥ
Accusativeraumaharṣaṇakam raumaharṣaṇakau raumaharṣaṇakān
Instrumentalraumaharṣaṇakena raumaharṣaṇakābhyām raumaharṣaṇakaiḥ raumaharṣaṇakebhiḥ
Dativeraumaharṣaṇakāya raumaharṣaṇakābhyām raumaharṣaṇakebhyaḥ
Ablativeraumaharṣaṇakāt raumaharṣaṇakābhyām raumaharṣaṇakebhyaḥ
Genitiveraumaharṣaṇakasya raumaharṣaṇakayoḥ raumaharṣaṇakānām
Locativeraumaharṣaṇake raumaharṣaṇakayoḥ raumaharṣaṇakeṣu

Compound raumaharṣaṇaka -

Adverb -raumaharṣaṇakam -raumaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria