Declension table of ?raukṣacitta

Deva

MasculineSingularDualPlural
Nominativeraukṣacittaḥ raukṣacittau raukṣacittāḥ
Vocativeraukṣacitta raukṣacittau raukṣacittāḥ
Accusativeraukṣacittam raukṣacittau raukṣacittān
Instrumentalraukṣacittena raukṣacittābhyām raukṣacittaiḥ raukṣacittebhiḥ
Dativeraukṣacittāya raukṣacittābhyām raukṣacittebhyaḥ
Ablativeraukṣacittāt raukṣacittābhyām raukṣacittebhyaḥ
Genitiveraukṣacittasya raukṣacittayoḥ raukṣacittānām
Locativeraukṣacitte raukṣacittayoḥ raukṣacitteṣu

Compound raukṣacitta -

Adverb -raukṣacittam -raukṣacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria