Declension table of ?raukṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativeraukṣāyaṇaḥ raukṣāyaṇau raukṣāyaṇāḥ
Vocativeraukṣāyaṇa raukṣāyaṇau raukṣāyaṇāḥ
Accusativeraukṣāyaṇam raukṣāyaṇau raukṣāyaṇān
Instrumentalraukṣāyaṇena raukṣāyaṇābhyām raukṣāyaṇaiḥ raukṣāyaṇebhiḥ
Dativeraukṣāyaṇāya raukṣāyaṇābhyām raukṣāyaṇebhyaḥ
Ablativeraukṣāyaṇāt raukṣāyaṇābhyām raukṣāyaṇebhyaḥ
Genitiveraukṣāyaṇasya raukṣāyaṇayoḥ raukṣāyaṇānām
Locativeraukṣāyaṇe raukṣāyaṇayoḥ raukṣāyaṇeṣu

Compound raukṣāyaṇa -

Adverb -raukṣāyaṇam -raukṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria