Declension table of ?rauhitī

Deva

FeminineSingularDualPlural
Nominativerauhitī rauhityau rauhityaḥ
Vocativerauhiti rauhityau rauhityaḥ
Accusativerauhitīm rauhityau rauhitīḥ
Instrumentalrauhityā rauhitībhyām rauhitībhiḥ
Dativerauhityai rauhitībhyām rauhitībhyaḥ
Ablativerauhityāḥ rauhitībhyām rauhitībhyaḥ
Genitiverauhityāḥ rauhityoḥ rauhitīnām
Locativerauhityām rauhityoḥ rauhitīṣu

Compound rauhiti - rauhitī -

Adverb -rauhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria