Declension table of ?rauhitakā

Deva

FeminineSingularDualPlural
Nominativerauhitakā rauhitake rauhitakāḥ
Vocativerauhitake rauhitake rauhitakāḥ
Accusativerauhitakām rauhitake rauhitakāḥ
Instrumentalrauhitakayā rauhitakābhyām rauhitakābhiḥ
Dativerauhitakāyai rauhitakābhyām rauhitakābhyaḥ
Ablativerauhitakāyāḥ rauhitakābhyām rauhitakābhyaḥ
Genitiverauhitakāyāḥ rauhitakayoḥ rauhitakānām
Locativerauhitakāyām rauhitakayoḥ rauhitakāsu

Adverb -rauhitakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria