Declension table of ?rauhitaka

Deva

NeuterSingularDualPlural
Nominativerauhitakam rauhitake rauhitakāni
Vocativerauhitaka rauhitake rauhitakāni
Accusativerauhitakam rauhitake rauhitakāni
Instrumentalrauhitakena rauhitakābhyām rauhitakaiḥ
Dativerauhitakāya rauhitakābhyām rauhitakebhyaḥ
Ablativerauhitakāt rauhitakābhyām rauhitakebhyaḥ
Genitiverauhitakasya rauhitakayoḥ rauhitakānām
Locativerauhitake rauhitakayoḥ rauhitakeṣu

Compound rauhitaka -

Adverb -rauhitakam -rauhitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria