Declension table of ?rauhita

Deva

NeuterSingularDualPlural
Nominativerauhitam rauhite rauhitāni
Vocativerauhita rauhite rauhitāni
Accusativerauhitam rauhite rauhitāni
Instrumentalrauhitena rauhitābhyām rauhitaiḥ
Dativerauhitāya rauhitābhyām rauhitebhyaḥ
Ablativerauhitāt rauhitābhyām rauhitebhyaḥ
Genitiverauhitasya rauhitayoḥ rauhitānām
Locativerauhite rauhitayoḥ rauhiteṣu

Compound rauhita -

Adverb -rauhitam -rauhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria