Declension table of ?rauhita

Deva

MasculineSingularDualPlural
Nominativerauhitaḥ rauhitau rauhitāḥ
Vocativerauhita rauhitau rauhitāḥ
Accusativerauhitam rauhitau rauhitān
Instrumentalrauhitena rauhitābhyām rauhitaiḥ rauhitebhiḥ
Dativerauhitāya rauhitābhyām rauhitebhyaḥ
Ablativerauhitāt rauhitābhyām rauhitebhyaḥ
Genitiverauhitasya rauhitayoḥ rauhitānām
Locativerauhite rauhitayoḥ rauhiteṣu

Compound rauhita -

Adverb -rauhitam -rauhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria