Declension table of ?rauhiṣa

Deva

MasculineSingularDualPlural
Nominativerauhiṣaḥ rauhiṣau rauhiṣāḥ
Vocativerauhiṣa rauhiṣau rauhiṣāḥ
Accusativerauhiṣam rauhiṣau rauhiṣān
Instrumentalrauhiṣeṇa rauhiṣābhyām rauhiṣaiḥ rauhiṣebhiḥ
Dativerauhiṣāya rauhiṣābhyām rauhiṣebhyaḥ
Ablativerauhiṣāt rauhiṣābhyām rauhiṣebhyaḥ
Genitiverauhiṣasya rauhiṣayoḥ rauhiṣāṇām
Locativerauhiṣe rauhiṣayoḥ rauhiṣeṣu

Compound rauhiṣa -

Adverb -rauhiṣam -rauhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria