Declension table of ?rauhiṇeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativerauhiṇeśvaratīrtham rauhiṇeśvaratīrthe rauhiṇeśvaratīrthāni
Vocativerauhiṇeśvaratīrtha rauhiṇeśvaratīrthe rauhiṇeśvaratīrthāni
Accusativerauhiṇeśvaratīrtham rauhiṇeśvaratīrthe rauhiṇeśvaratīrthāni
Instrumentalrauhiṇeśvaratīrthena rauhiṇeśvaratīrthābhyām rauhiṇeśvaratīrthaiḥ
Dativerauhiṇeśvaratīrthāya rauhiṇeśvaratīrthābhyām rauhiṇeśvaratīrthebhyaḥ
Ablativerauhiṇeśvaratīrthāt rauhiṇeśvaratīrthābhyām rauhiṇeśvaratīrthebhyaḥ
Genitiverauhiṇeśvaratīrthasya rauhiṇeśvaratīrthayoḥ rauhiṇeśvaratīrthānām
Locativerauhiṇeśvaratīrthe rauhiṇeśvaratīrthayoḥ rauhiṇeśvaratīrtheṣu

Compound rauhiṇeśvaratīrtha -

Adverb -rauhiṇeśvaratīrtham -rauhiṇeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria