Declension table of ?rauhiṇeya

Deva

MasculineSingularDualPlural
Nominativerauhiṇeyaḥ rauhiṇeyau rauhiṇeyāḥ
Vocativerauhiṇeya rauhiṇeyau rauhiṇeyāḥ
Accusativerauhiṇeyam rauhiṇeyau rauhiṇeyān
Instrumentalrauhiṇeyena rauhiṇeyābhyām rauhiṇeyaiḥ rauhiṇeyebhiḥ
Dativerauhiṇeyāya rauhiṇeyābhyām rauhiṇeyebhyaḥ
Ablativerauhiṇeyāt rauhiṇeyābhyām rauhiṇeyebhyaḥ
Genitiverauhiṇeyasya rauhiṇeyayoḥ rauhiṇeyānām
Locativerauhiṇeye rauhiṇeyayoḥ rauhiṇeyeṣu

Compound rauhiṇeya -

Adverb -rauhiṇeyam -rauhiṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria