Declension table of ?rauhiṇaka

Deva

NeuterSingularDualPlural
Nominativerauhiṇakam rauhiṇake rauhiṇakāni
Vocativerauhiṇaka rauhiṇake rauhiṇakāni
Accusativerauhiṇakam rauhiṇake rauhiṇakāni
Instrumentalrauhiṇakena rauhiṇakābhyām rauhiṇakaiḥ
Dativerauhiṇakāya rauhiṇakābhyām rauhiṇakebhyaḥ
Ablativerauhiṇakāt rauhiṇakābhyām rauhiṇakebhyaḥ
Genitiverauhiṇakasya rauhiṇakayoḥ rauhiṇakānām
Locativerauhiṇake rauhiṇakayoḥ rauhiṇakeṣu

Compound rauhiṇaka -

Adverb -rauhiṇakam -rauhiṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria