Declension table of ?raudrīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeraudrīkaraṇam raudrīkaraṇe raudrīkaraṇāni
Vocativeraudrīkaraṇa raudrīkaraṇe raudrīkaraṇāni
Accusativeraudrīkaraṇam raudrīkaraṇe raudrīkaraṇāni
Instrumentalraudrīkaraṇena raudrīkaraṇābhyām raudrīkaraṇaiḥ
Dativeraudrīkaraṇāya raudrīkaraṇābhyām raudrīkaraṇebhyaḥ
Ablativeraudrīkaraṇāt raudrīkaraṇābhyām raudrīkaraṇebhyaḥ
Genitiveraudrīkaraṇasya raudrīkaraṇayoḥ raudrīkaraṇānām
Locativeraudrīkaraṇe raudrīkaraṇayoḥ raudrīkaraṇeṣu

Compound raudrīkaraṇa -

Adverb -raudrīkaraṇam -raudrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria