Declension table of ?raudrakarman

Deva

NeuterSingularDualPlural
Nominativeraudrakarma raudrakarmaṇī raudrakarmāṇi
Vocativeraudrakarman raudrakarma raudrakarmaṇī raudrakarmāṇi
Accusativeraudrakarma raudrakarmaṇī raudrakarmāṇi
Instrumentalraudrakarmaṇā raudrakarmabhyām raudrakarmabhiḥ
Dativeraudrakarmaṇe raudrakarmabhyām raudrakarmabhyaḥ
Ablativeraudrakarmaṇaḥ raudrakarmabhyām raudrakarmabhyaḥ
Genitiveraudrakarmaṇaḥ raudrakarmaṇoḥ raudrakarmaṇām
Locativeraudrakarmaṇi raudrakarmaṇoḥ raudrakarmasu

Compound raudrakarma -

Adverb -raudrakarma -raudrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria