Declension table of ?raudradarśana

Deva

NeuterSingularDualPlural
Nominativeraudradarśanam raudradarśane raudradarśanāni
Vocativeraudradarśana raudradarśane raudradarśanāni
Accusativeraudradarśanam raudradarśane raudradarśanāni
Instrumentalraudradarśanena raudradarśanābhyām raudradarśanaiḥ
Dativeraudradarśanāya raudradarśanābhyām raudradarśanebhyaḥ
Ablativeraudradarśanāt raudradarśanābhyām raudradarśanebhyaḥ
Genitiveraudradarśanasya raudradarśanayoḥ raudradarśanānām
Locativeraudradarśane raudradarśanayoḥ raudradarśaneṣu

Compound raudradarśana -

Adverb -raudradarśanam -raudradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria