Declension table of ?raudradarśana

Deva

MasculineSingularDualPlural
Nominativeraudradarśanaḥ raudradarśanau raudradarśanāḥ
Vocativeraudradarśana raudradarśanau raudradarśanāḥ
Accusativeraudradarśanam raudradarśanau raudradarśanān
Instrumentalraudradarśanena raudradarśanābhyām raudradarśanaiḥ raudradarśanebhiḥ
Dativeraudradarśanāya raudradarśanābhyām raudradarśanebhyaḥ
Ablativeraudradarśanāt raudradarśanābhyām raudradarśanebhyaḥ
Genitiveraudradarśanasya raudradarśanayoḥ raudradarśanānām
Locativeraudradarśane raudradarśanayoḥ raudradarśaneṣu

Compound raudradarśana -

Adverb -raudradarśanam -raudradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria