Declension table of ?raudradaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativeraudradaṃṣṭram raudradaṃṣṭre raudradaṃṣṭrāṇi
Vocativeraudradaṃṣṭra raudradaṃṣṭre raudradaṃṣṭrāṇi
Accusativeraudradaṃṣṭram raudradaṃṣṭre raudradaṃṣṭrāṇi
Instrumentalraudradaṃṣṭreṇa raudradaṃṣṭrābhyām raudradaṃṣṭraiḥ
Dativeraudradaṃṣṭrāya raudradaṃṣṭrābhyām raudradaṃṣṭrebhyaḥ
Ablativeraudradaṃṣṭrāt raudradaṃṣṭrābhyām raudradaṃṣṭrebhyaḥ
Genitiveraudradaṃṣṭrasya raudradaṃṣṭrayoḥ raudradaṃṣṭrāṇām
Locativeraudradaṃṣṭre raudradaṃṣṭrayoḥ raudradaṃṣṭreṣu

Compound raudradaṃṣṭra -

Adverb -raudradaṃṣṭram -raudradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria