Declension table of ?raudradaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeraudradaṃṣṭraḥ raudradaṃṣṭrau raudradaṃṣṭrāḥ
Vocativeraudradaṃṣṭra raudradaṃṣṭrau raudradaṃṣṭrāḥ
Accusativeraudradaṃṣṭram raudradaṃṣṭrau raudradaṃṣṭrān
Instrumentalraudradaṃṣṭreṇa raudradaṃṣṭrābhyām raudradaṃṣṭraiḥ raudradaṃṣṭrebhiḥ
Dativeraudradaṃṣṭrāya raudradaṃṣṭrābhyām raudradaṃṣṭrebhyaḥ
Ablativeraudradaṃṣṭrāt raudradaṃṣṭrābhyām raudradaṃṣṭrebhyaḥ
Genitiveraudradaṃṣṭrasya raudradaṃṣṭrayoḥ raudradaṃṣṭrāṇām
Locativeraudradaṃṣṭre raudradaṃṣṭrayoḥ raudradaṃṣṭreṣu

Compound raudradaṃṣṭra -

Adverb -raudradaṃṣṭram -raudradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria