Declension table of ?raudrāśva

Deva

MasculineSingularDualPlural
Nominativeraudrāśvaḥ raudrāśvau raudrāśvāḥ
Vocativeraudrāśva raudrāśvau raudrāśvāḥ
Accusativeraudrāśvam raudrāśvau raudrāśvān
Instrumentalraudrāśvena raudrāśvābhyām raudrāśvaiḥ raudrāśvebhiḥ
Dativeraudrāśvāya raudrāśvābhyām raudrāśvebhyaḥ
Ablativeraudrāśvāt raudrāśvābhyām raudrāśvebhyaḥ
Genitiveraudrāśvasya raudrāśvayoḥ raudrāśvānām
Locativeraudrāśve raudrāśvayoḥ raudrāśveṣu

Compound raudrāśva -

Adverb -raudrāśvam -raudrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria