Declension table of ?raudrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeraudrāyaṇaḥ raudrāyaṇau raudrāyaṇāḥ
Vocativeraudrāyaṇa raudrāyaṇau raudrāyaṇāḥ
Accusativeraudrāyaṇam raudrāyaṇau raudrāyaṇān
Instrumentalraudrāyaṇena raudrāyaṇābhyām raudrāyaṇaiḥ raudrāyaṇebhiḥ
Dativeraudrāyaṇāya raudrāyaṇābhyām raudrāyaṇebhyaḥ
Ablativeraudrāyaṇāt raudrāyaṇābhyām raudrāyaṇebhyaḥ
Genitiveraudrāyaṇasya raudrāyaṇayoḥ raudrāyaṇānām
Locativeraudrāyaṇe raudrāyaṇayoḥ raudrāyaṇeṣu

Compound raudrāyaṇa -

Adverb -raudrāyaṇam -raudrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria