Declension table of ?raudrākṣa

Deva

MasculineSingularDualPlural
Nominativeraudrākṣaḥ raudrākṣau raudrākṣāḥ
Vocativeraudrākṣa raudrākṣau raudrākṣāḥ
Accusativeraudrākṣam raudrākṣau raudrākṣān
Instrumentalraudrākṣeṇa raudrākṣābhyām raudrākṣaiḥ raudrākṣebhiḥ
Dativeraudrākṣāya raudrākṣābhyām raudrākṣebhyaḥ
Ablativeraudrākṣāt raudrākṣābhyām raudrākṣebhyaḥ
Genitiveraudrākṣasya raudrākṣayoḥ raudrākṣāṇām
Locativeraudrākṣe raudrākṣayoḥ raudrākṣeṣu

Compound raudrākṣa -

Adverb -raudrākṣam -raudrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria