Declension table of ?raudrāgna

Deva

MasculineSingularDualPlural
Nominativeraudrāgnaḥ raudrāgnau raudrāgnāḥ
Vocativeraudrāgna raudrāgnau raudrāgnāḥ
Accusativeraudrāgnam raudrāgnau raudrāgnān
Instrumentalraudrāgnena raudrāgnābhyām raudrāgnaiḥ raudrāgnebhiḥ
Dativeraudrāgnāya raudrāgnābhyām raudrāgnebhyaḥ
Ablativeraudrāgnāt raudrāgnābhyām raudrāgnebhyaḥ
Genitiveraudrāgnasya raudrāgnayoḥ raudrāgnānām
Locativeraudrāgne raudrāgnayoḥ raudrāgneṣu

Compound raudrāgna -

Adverb -raudrāgnam -raudrāgnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria