Declension table of ?raudhādikī

Deva

FeminineSingularDualPlural
Nominativeraudhādikī raudhādikyau raudhādikyaḥ
Vocativeraudhādiki raudhādikyau raudhādikyaḥ
Accusativeraudhādikīm raudhādikyau raudhādikīḥ
Instrumentalraudhādikyā raudhādikībhyām raudhādikībhiḥ
Dativeraudhādikyai raudhādikībhyām raudhādikībhyaḥ
Ablativeraudhādikyāḥ raudhādikībhyām raudhādikībhyaḥ
Genitiveraudhādikyāḥ raudhādikyoḥ raudhādikīnām
Locativeraudhādikyām raudhādikyoḥ raudhādikīṣu

Compound raudhādiki - raudhādikī -

Adverb -raudhādiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria