Declension table of ?raudhādika

Deva

NeuterSingularDualPlural
Nominativeraudhādikam raudhādike raudhādikāni
Vocativeraudhādika raudhādike raudhādikāni
Accusativeraudhādikam raudhādike raudhādikāni
Instrumentalraudhādikena raudhādikābhyām raudhādikaiḥ
Dativeraudhādikāya raudhādikābhyām raudhādikebhyaḥ
Ablativeraudhādikāt raudhādikābhyām raudhādikebhyaḥ
Genitiveraudhādikasya raudhādikayoḥ raudhādikānām
Locativeraudhādike raudhādikayoḥ raudhādikeṣu

Compound raudhādika -

Adverb -raudhādikam -raudhādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria