Declension table of rauḍhīya

Deva

MasculineSingularDualPlural
Nominativerauḍhīyaḥ rauḍhīyau rauḍhīyāḥ
Vocativerauḍhīya rauḍhīyau rauḍhīyāḥ
Accusativerauḍhīyam rauḍhīyau rauḍhīyān
Instrumentalrauḍhīyena rauḍhīyābhyām rauḍhīyaiḥ rauḍhīyebhiḥ
Dativerauḍhīyāya rauḍhīyābhyām rauḍhīyebhyaḥ
Ablativerauḍhīyāt rauḍhīyābhyām rauḍhīyebhyaḥ
Genitiverauḍhīyasya rauḍhīyayoḥ rauḍhīyānām
Locativerauḍhīye rauḍhīyayoḥ rauḍhīyeṣu

Compound rauḍhīya -

Adverb -rauḍhīyam -rauḍhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria