Declension table of ?ratū

Deva

FeminineSingularDualPlural
Nominativeratūḥ ratvau ratvaḥ
Vocativeratu ratvau ratvaḥ
Accusativeratūm ratvau ratūḥ
Instrumentalratvā ratūbhyām ratūbhiḥ
Dativeratvai ratūbhyām ratūbhyaḥ
Ablativeratvāḥ ratūbhyām ratūbhyaḥ
Genitiveratvāḥ ratvoḥ ratūnām
Locativeratvām ratvoḥ ratūṣu

Compound ratu - ratū -

Adverb -ratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria